A 456-45 Rudrārcanavidhi

Manuscript culture infobox

Filmed in: A 456/45
Title: Rudrārcanavidhi
Dimensions: 19 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1620
Remarks:



Reel No. A 456/45

Inventory No. 57753

Title Rudrārcanavidhi

Remarks assigned to the Agnipurāṇa

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 19.0 x 9.5 cm

Binding Hole(s)

Folios 7

Lines per Page 10

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1620

Manuscript Features

Excerpts

«Beginning»


❖ śrīgurave namaḥ || ||

atha rudrārccaṇapūjāvidhi llikhyate ||


hastau pādau praṣālya (!) || || tritattvenācamya || || tilakuśajalānyādāya saṃkalpaḥ ||

yajamānena saṃkalpaḥ || || adyetyādi || vākya || amukagotrāyāmukanāmāmukakāmanayā

caturvvarggaphalaprāptikāmanayā vedoktabrāhmaṇadvārayā ṣodaśopacāra śatarudrasūktena

snapanmahaṃ kārayiṣye || || oṃ svasti 3 || oṃ sva(sti) na indra || tritattvenācamya || ||| (exp. 2)


«End:»

yasyāntaṃ nādyamadhyaṃ sthalakularahitaṃ viśvarūpoaṃ mahāntaṃ ||

durllakṣaṃ lakṣabhūtaṃ sakalayugadharaṃ yogīnāṃ jñānagamyaṃ ||

nilaṃ raktānucitraṃ sitamasitanibhaṃ sphāṭikābhaṃ harītaṃ ||

vande niḥkalaṃkaṃ suragana(na)mitaṃ cordhvamīśānavaktraṃ || 5 ||


mahāviṣṇukṛtaṃ stotraṃ yaḥ paṭheś(!) śivasannidhau ||

tasya putra phalaṃ prāpti satyaṃ satyaṃ mayoditaṃ || || (fol. 7v4–9)


«Colophon»

iti śivapūjāvidhiḥ || || (fol.. 6v10)

ity agnipurāṇe mahāviṣṇukṛtaṃ pañcavaktrastavaḥ samāptaḥ || || śiva 2 || || (fol. 7v9–10)

Microfilm Details

Reel No. A 456/45

Date of Filming 7-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 04-02-2013

Bibliography